वांछित मन्त्र चुनें

प्र नेम॑स्मिन्ददृशे॒ सोमो॑ अ॒न्तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति । स ति॒ग्मशृ॑ङ्गं वृष॒भं युयु॑त्सन्द्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो अ॒न्तः ॥

अंग्रेज़ी लिप्यंतरण

pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti | sa tigmaśṛṅgaṁ vṛṣabhaṁ yuyutsan druhas tasthau bahule baddho antaḥ ||

पद पाठ

प्र । नेम॑स्मिन् । द॒दृ॒शे॒ । सोमः॑ । अ॒न्तः । गो॒पाः । नेम॑म् । आ॒विः । अ॒स्था । कृ॒णो॒ति॒ । सः । ति॒ग्मऽशृ॑ङ्गम् । वृ॒ष॒भम् । युयु॑त्सन् । द्रु॒हः । त॒स्थौ॒ । ब॒हु॒ले । ब॒द्धः । अ॒न्तरिति॑ ॥ १०.४८.१०

ऋग्वेद » मण्डल:10» सूक्त:48» मन्त्र:10 | अष्टक:8» अध्याय:1» वर्ग:6» मन्त्र:5 | मण्डल:10» अनुवाक:4» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नेमस्मिन्) आधे अर्थात् स्तोतृग-आस्तिकगण के अन्दर शान्तस्वरूप परमात्मा रक्षकरूप में साक्षात् होता है (नेमम्-अस्था-आविः-कृणोति) आधे गण को अर्थात् नास्तिकगण को अपने क्षेपणबल से ताडन से अपने को प्रकट करता है कि कर्मफलदाता कोई है (स तिग्मशृङ्गं वृषभं युयुत्सन्) वह तीक्ष्णशृङ्गवाले वृषभ जैसे के साथ युद्ध करता हुआ सा (द्रुहः-तस्थौ) द्रोह करते विरोधियों नास्तिकों के सम्मुख आता है (बहुले-अन्तः-बद्धः) बहुत सारे नास्तिकगण के अन्दर अवरुद्ध होकर बैठकर अपने को प्रकट करता है ॥१०॥
भावार्थभाषाः - परमात्मा मनुष्यों के एक वर्ग अर्थात् आस्तिक जनों में स्तुति करनेवालों के अन्दर कल्याणकारीरूप में साक्षात् होता है, दूसरे वर्ग नास्तिक वर्ग के सामने दण्ड देने को दण्डदातारूप में सामने आता है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नेमस्मिन् सोमः-ददृशे-अन्तः-गोपाः) अर्धे स्तोतृगणे खल्वास्तिके गणे शान्तस्वरूपः परमात्मा रक्षकोऽन्तर्दृश्यते साक्षाद् भवति (नेमम्-अस्था-आविः-कृणोति) अर्धं गणं नास्तिकं गणं स्वक्षेपणबलेन ताडनेनात्मानं प्रकटयति यदस्मि दण्डदाता कर्मफलदाता (स तिग्मशृङ्गं वृषभं युयुत्सन्) स तीक्ष्णशृङ्गं वृषभमिव बलवन्तं तेन सह युद्धमिच्छन्निव (द्रुहः-तस्थौ) द्रोहकर्त्तॄन् विरोधिनो नास्तिकान् सम्मुखं तिष्ठति (बहुले-अन्तः-बद्धः) बहुले नास्तिके गणेऽवरुद्धः सन् तदन्तरात्मानमाविष्करोति ॥१०॥